Śrīkoṣa
Chapter 34

Verse 34.42

कार्याणि साङ्गुलीकानि परस्परमुखानि तु।
अङ्गुष्ठाग्रे निराधारे तन्मध्ये चालयेद् द्रुतम् ॥ 47 ॥