Śrīkoṣa
Chapter 34

Verse 34.44

करद्वयमसंलग्नं कृत्वा तदनु योजयेत्।
मुखे मुखं तु तर्जन्योरेवं मध्यमयोः क्रमात् ॥ 49 ॥