Śrīkoṣa
Chapter 34

Verse 34.48

कृत्वा तदनु तद्बन्धं विकास्य च शनैः शनैः।
समुत्तानं पुनः कुर्याच्छाखासंघं पृथक् पृथक् ॥ 53 ॥