Śrīkoṣa
Chapter 34

Verse 34.49

धामत्रयस्य मुद्रैषा चिद्भासनगतां शृणु।
स्फुटौ प्रसारितौ हस्तौ कुर्यादञ्जलिरूपकौ ॥ 54 ॥