Śrīkoṣa
Chapter 34

Verse 34.51

भूषणआस्रासनादीनां तव शक्र प्रदर्शिता।
क्षेत्रेश्वरादिमुद्राणामिदानीं दशकं शृणु ॥ 56 ॥