Śrīkoṣa
Chapter 34

Verse 34.53

मुद्रेयं क्षेत्रपालस्य सर्वदुष्टनिबर्हणी।
उत्तानौ तु करौ कृत्वा निकटस्थौ पुरंदर ॥ 58 ॥