Śrīkoṣa
Chapter 34

Verse 34.55

श्रीबीजस्य तु मुद्रैषा प्रथमं कथिता तव।
समुत्थाप्य कराद्वामात्तर्जनीं चण्डबीजजाम् ॥ 60 ॥