Śrīkoṣa
Chapter 34

Verse 34.56

तामेव दक्षिणाद्धस्तात् प्रचण्डस्य निदर्शयेत्।
मध्यमां वामहस्ताद्वै समुत्थाप्य जयस्य सा ॥ 61 ॥