Śrīkoṣa
Chapter 34

Verse 34.59

तथा पद्मनिधेर्हस्ताद् दक्षिणात् सा कनिष्ठिका।
दक्षिणेन तु हस्तेन साङ्गुष्ठेन तु मुष्टिना ॥ 64 ॥