Śrīkoṣa
Chapter 34

Verse 34.61

लम्बमानकराकारा यथा संदृश्यते च सा।
मुष्टेर्नातिसमीपस्थां वामहस्तात् कनिष्ठिकाम् ॥ 66 ॥