Śrīkoṣa
Chapter 34

Verse 34.63

यथा तौ परिदृश्येते गजकर्णोपमौ शुभौ।
गणेश्वरस्य मुद्रैषा सर्वविघ्नक्षयंकरी ॥ 68 ॥