Śrīkoṣa
Chapter 34

Verse 34.64

संश्लिष्टौ मणिबन्धौ तु कृत्वा पाणिद्वये पुरा।
संलग्नमग्रदेशात्तु प्रोन्नतं मध्यमायुगम् ॥ 69 ॥