Śrīkoṣa
Chapter 34

Verse 34.67

कनिष्ठिकाद्वयं चैव समेन धरणेन तु।
इयं वागीश्वरी मुद्रा वाणीविभवदायिनी ॥ 72 ॥