Śrīkoṣa
Chapter 34

Verse 34.70

संलग्नं कुञ्चयेत् किंचिदङ्‌गुष्ठं संप्रसार्य च।
तियक् शनैः शनैः किंचित् कुर्याच्चाधोमुखं ततः ॥ 75 ॥