Śrīkoṣa
Chapter 34

Verse 34.74

पराङ्मुखं लम्बमानं वामपाणिं प्रकल्पयेत्।
वराभयदमुद्रे द्वे लोकेशानामिमे स्मृते ॥ 79 ॥