Śrīkoṣa
Chapter 34

Verse 34.76

लोकपालायुधानां तु पूजितानां क्रमादिह।
वामहस्तकनिष्ठाद्यास्तिस्रः स्वतलमध्यगाः ॥ 81 ॥