Śrīkoṣa
Chapter 34

Verse 34.80

किंचिदाकुञ्चयेद्धस्तं दक्षिणं हृदयोपगम्।
अङ्गुष्ठौ विरलौ स्पष्टौ मुद्रा ह्यावाहने स्मृता ॥ 85 ॥