Śrīkoṣa
Chapter 34

Verse 34.82

कुर्यात् कनिष्ठिकादिभ्यो मुद्रैषा स्याद्विसर्जने।
प्रसृतौ द्वौ करौ कृत्वा सुश्लिष्टौ चाप्यधोमुखौ ॥ 87 ॥