Śrīkoṣa
Chapter 34

Verse 34.87

इति मुद्रागणः सर्वस्तवोद्दिष्टः पुरंदर।
आराधनाधिकारार्थं शृणु स्नानविधिं परम् ॥ 92 ॥