Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 34
Verse 34.97
Previous
Next
Original
पृथिव्यादीनि (तत्त्वानि कारणानि स्वकारणे B. F.)सर्वाणि तत्त्वानि स्वस्वकारणे।
धारणाभिर्नयेदस्तमव्यक्तान्तानि वै क्रमात् ॥ 102 ॥
Previous Verse
Next Verse