Śrīkoṣa
Chapter 34

Verse 34.100

तत्स्थ एव स्वकं पिण्‍डं संदहेद्धारणाग्निना।
चिदाशुशुक्षणेस्तेजः पुञ्जमर्चिःकणालयम् ॥ 105 ॥