Śrīkoṣa
Chapter 34

Verse 34.110

प्रथमे मध्यमेऽथान्ते मृद्भागे क्रमशः सुधीः।
अस्रं च मूलमन्त्रं चाप्यङ्गमन्त्रं च संस्मरेत् ॥ 117 ॥