Śrīkoṣa
Chapter 34

Verse 34.112

जलमध्यं समाविश्य निमज्ज्योन्मज्ज्य वै पुनः।
कराभ्यामस्रजप्ताम्भः पूर्वं मूर्ध्नि विनिक्षिपेत् ॥ 120 ॥