Śrīkoṣa
Chapter 34

Verse 34.116

तया संप्लावयेदन्तर्बहिश्च सकलं वपुः।
एकैकशो द्विशो वापि त्रिशो वापि समाहितः ॥ 124 ॥