Śrīkoṣa
Chapter 34

Verse 34.117

यथाशक्ति यथाकालं त्रिविधं स्नानमाचरेत्।
प्रणवाद्यैर्नमोऽन्तैश्च नामभिर्मन्मयान् सुरान् ॥ 125 ॥