Śrīkoṣa
Chapter 34

Verse 34.118

ऋषींश्च तर्पयित्वाथ स्वधान्ते तर्पयेत् पितॄन्।
एवं स्नानं विधायाथ तीर्थस्थं मन्त्रनायकम् ॥ 126 ॥