Śrīkoṣa
Chapter 34

Verse 34.119

आकृष्य पूरकेणाथ संस्मरेद्धृदयान्तरे।
आकृष्य मनसाश्रं च दिग्विदिक्स्थापितं पुरा ॥ 127 ॥