Śrīkoṣa
Chapter 34

Verse 34.125

दिगन्तरमपश्यन् वै मौनी संरोधितानिलः।
प्राप्य स्थानं शुभं तत्र नासाग्रेण विरेचयेत् ॥ 133 ॥