Śrīkoṣa
Chapter 34

Verse 34.129

गृहीत्वा मानसीमाज्ञां तेभ्यस्तु शिरसा नतः।
मानसीं निर्वपेत् (सर्वाः क्रियाः B. F.)सर्वां क्रियां ज्ञानसमाधिना ॥ 137 ॥