Śrīkoṣa
Chapter 34

Verse 34.131

बाह्यद्रव्याश्रिता यस्माद् दोषा राजसतामसाः।
ततस्तच्छोधनमपि कर्मणा मनसा गिरा ॥ 139 ॥