Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 34
Verse 34.133
Previous
Next
Original
ज्ञानभावनया कर्म कुर्याद्वै पारमार्थिकम्।
इति स्नानविधिः सम्यक् कीर्तितस्ते सुरेश्वर।
अङ्गन्यासादिकं स्थानं तव वक्ष्याम्यतः परम् ॥ 141 ॥
Previous Verse
Next Verse