Śrīkoṣa
Chapter 35

Verse 35.6

तरङ्गा जलधौ यद्वदस्तं यान्ति समीरणात्।
विषयेन्द्रियकल्लोला महाभूतमहोदधौ ॥ 7 ॥