Śrīkoṣa
Chapter 4

Verse 4.37

अग्नीषोममयौ भावौ दिव्यौ स्रीपुंसलक्षणौ।
बिभ्रती चारुसर्वाङ्गी लोकानां हितकाम्यया ॥ 37 ॥