Śrīkoṣa
Chapter 35

Verse 35.9

यत्तत् त्रैगुण्यमव्यक्तं कारणं महदादिके।
त्रैगुण्यं च प्रसूतिश्च मायेत्येतत् त्रिधा तु तत् ॥ 10 ॥