Śrīkoṣa
Chapter 35

Verse 35.15

शान्त्यतीताभिमाना च प्राणा गुणवती तथा।
गुणसूक्ष्मा निर्गुणा च एताः संज्ञाः क्रमात् स्मृताः ॥ 16 ॥