Śrīkoṣa
Chapter 35

Verse 35.17

गन्धश्रीश्च रसश्रीश्च रूपश्रीः स्पर्शपूर्विका।
शब्दश्रीरभिमानश्रीः प्राणश्रीर्गुणपूविका ॥ 18 ॥