Śrīkoṣa
Chapter 4

Verse 4.38

चतुर्भुजा विशालाक्षी तप्तकाञ्चनसंनिभा।
मातुलङ्गं गदां खेटं सुधापात्रं च बिभ्रती ॥ 38 ॥