Śrīkoṣa
Chapter 35

Verse 35.18

तथैव गुणसूक्ष्मश्रीर्मायाश्रीरिति संज्ञया।
अधिष्ठात्र्योऽपि(हि B. C.) वर्तन्ते शक्तयो दशके मम ॥ 19 ॥