Śrīkoṣa
Chapter 35

Verse 35.19

एवं परिकरं बुद्ध्वा भूतशुद्धिं समाचरेत्।
स्थानशुद्धिं पुरा कुर्याद्यथा तदवधारय ॥ 20 ॥