Śrīkoṣa
Chapter 35

Verse 35.21

सोमायुताभमद्वक्त्रजेनासिञ्चेदथाम्बुना।
स्थानशुद्धिर्भवेदेवं भूतशुद्धिमथो शृणु ॥ 22 ॥