Śrīkoṣa
Chapter 35

Verse 35.22

चतुरश्रां समां पीतां वज्रचिह्नां वसुंधराम्।
मन्त्रेणाकृष्य देहान्तः स्वस्थानस्थां लयं नयेत् ॥ 23 ॥