Śrīkoṣa
Chapter 35

Verse 35.26

सर्वत्र नैकं बुध्येत मच्छक्तेर्विलयं बुधः।
यथा हि सर्पिरासिञ्चेत् क्षीरे तन्मथनोद्भवम् ॥ 27 ॥