Śrīkoṣa
Chapter 4

Verse 4.39

महालक्ष्मीः समाख्याता साहं सर्वाङ्गसुन्दरी।
महाश्रीः सा महालक्ष्मीश्चण्डा चण्डी च चण्डिका ॥ 39 ॥