Śrīkoṣa
Chapter 35

Verse 35.29

एकादशीं च तां नीत्वा द्वादशीं परमात्मिकाम्।
अनिर्देश्यामनौपम्यां द्वादशीं तां मयि क्षिपेत् ॥ 31 ॥