Śrīkoṣa
Chapter 35

Verse 35.34

श्रीः---
आ जानुतो भुवः स्थानमा कट्याः पयसः स्मृतम्।
आ नाभेस्तेजसः स्थानं वायोः स्थानं तदा हृदः ॥ 36 ॥