Śrīkoṣa
Chapter 35

Verse 35.35

आ कर्णान्नभसः स्थानमा बिलाच्चाप्यहंकृतेः।
आ भ्रुवोर्महतः स्थानमाकाशे तु(आकाशेभ्यः A.) परं स्मृतम् ॥ 37 ॥