Śrīkoṣa
Chapter 1

Verse 1.20

अर्हा त्वमसि कल्याणि लक्ष्मीमाहात्म्यमुत्तमम्।
श्रोतुं श्रुतिशिरःश्रेणिहृदयस्थं सनातनम् ॥ 18 ॥