Śrīkoṣa
Chapter 35

Verse 35.38

अर्धेन्दुसदृशं शुक्लं पद्माङ्कं पयसः स्मृतम्।
त्रिकोणं स्वस्तिकाङ्कं च रक्तं तैजसमुच्यते ॥ 40 ॥