Śrīkoṣa
Chapter 35

Verse 35.44

ततो लवणकूटाभं पिण्डमस्मन्मुखोद्गतैः।
महाज्वालैर्महावेगैश्चिन्मयैः परितो दहेत् ॥ 47 ॥