Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 35
Verse 35.51
Previous
Next
Original
क्षितावुपरि विन्यस्तं यत् पुरा फलकादिकम्।
स्वेन स्वेन तु मन्त्रेण तं मन्त्री(तन्मन्त्रं B.) पञ्चधा स्मरेत् ॥ 56 ॥
Previous Verse
Next Verse